Declension table of ?rasahṛdaya

Deva

NeuterSingularDualPlural
Nominativerasahṛdayam rasahṛdaye rasahṛdayāni
Vocativerasahṛdaya rasahṛdaye rasahṛdayāni
Accusativerasahṛdayam rasahṛdaye rasahṛdayāni
Instrumentalrasahṛdayena rasahṛdayābhyām rasahṛdayaiḥ
Dativerasahṛdayāya rasahṛdayābhyām rasahṛdayebhyaḥ
Ablativerasahṛdayāt rasahṛdayābhyām rasahṛdayebhyaḥ
Genitiverasahṛdayasya rasahṛdayayoḥ rasahṛdayānām
Locativerasahṛdaye rasahṛdayayoḥ rasahṛdayeṣu

Compound rasahṛdaya -

Adverb -rasahṛdayam -rasahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria