Declension table of ?rarāṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | rarāṭam | rarāṭe | rarāṭāni |
Vocative | rarāṭa | rarāṭe | rarāṭāni |
Accusative | rarāṭam | rarāṭe | rarāṭāni |
Instrumental | rarāṭena | rarāṭābhyām | rarāṭaiḥ |
Dative | rarāṭāya | rarāṭābhyām | rarāṭebhyaḥ |
Ablative | rarāṭāt | rarāṭābhyām | rarāṭebhyaḥ |
Genitive | rarāṭasya | rarāṭayoḥ | rarāṭānām |
Locative | rarāṭe | rarāṭayoḥ | rarāṭeṣu |