Declension table of ?ramaṇīyatamaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ramaṇīyatamam | ramaṇīyatame | ramaṇīyatamāni |
Vocative | ramaṇīyatama | ramaṇīyatame | ramaṇīyatamāni |
Accusative | ramaṇīyatamam | ramaṇīyatame | ramaṇīyatamāni |
Instrumental | ramaṇīyatamena | ramaṇīyatamābhyām | ramaṇīyatamaiḥ |
Dative | ramaṇīyatamāya | ramaṇīyatamābhyām | ramaṇīyatamebhyaḥ |
Ablative | ramaṇīyatamāt | ramaṇīyatamābhyām | ramaṇīyatamebhyaḥ |
Genitive | ramaṇīyatamasya | ramaṇīyatamayoḥ | ramaṇīyatamānām |
Locative | ramaṇīyatame | ramaṇīyatamayoḥ | ramaṇīyatameṣu |