Declension table of ?raktotpalābhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | raktotpalābham | raktotpalābhe | raktotpalābhāni |
Vocative | raktotpalābha | raktotpalābhe | raktotpalābhāni |
Accusative | raktotpalābham | raktotpalābhe | raktotpalābhāni |
Instrumental | raktotpalābhena | raktotpalābhābhyām | raktotpalābhaiḥ |
Dative | raktotpalābhāya | raktotpalābhābhyām | raktotpalābhebhyaḥ |
Ablative | raktotpalābhāt | raktotpalābhābhyām | raktotpalābhebhyaḥ |
Genitive | raktotpalābhasya | raktotpalābhayoḥ | raktotpalābhānām |
Locative | raktotpalābhe | raktotpalābhayoḥ | raktotpalābheṣu |