Declension table of ?raktabhavaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | raktabhavam | raktabhave | raktabhavāni |
Vocative | raktabhava | raktabhave | raktabhavāni |
Accusative | raktabhavam | raktabhave | raktabhavāni |
Instrumental | raktabhavena | raktabhavābhyām | raktabhavaiḥ |
Dative | raktabhavāya | raktabhavābhyām | raktabhavebhyaḥ |
Ablative | raktabhavāt | raktabhavābhyām | raktabhavebhyaḥ |
Genitive | raktabhavasya | raktabhavayoḥ | raktabhavānām |
Locative | raktabhave | raktabhavayoḥ | raktabhaveṣu |