Declension table of ?rakṣobhāṣ

Deva

NeuterSingularDualPlural
Nominativerakṣobhāṭ rakṣobhāṣī rakṣobhāṃṣi
Vocativerakṣobhāṭ rakṣobhāṣī rakṣobhāṃṣi
Accusativerakṣobhāṭ rakṣobhāṣī rakṣobhāṃṣi
Instrumentalrakṣobhāṣā rakṣobhāḍbhyām rakṣobhāḍbhiḥ
Dativerakṣobhāṣe rakṣobhāḍbhyām rakṣobhāḍbhyaḥ
Ablativerakṣobhāṣaḥ rakṣobhāḍbhyām rakṣobhāḍbhyaḥ
Genitiverakṣobhāṣaḥ rakṣobhāṣoḥ rakṣobhāṣām
Locativerakṣobhāṣi rakṣobhāṣoḥ rakṣobhāṭsu

Compound rakṣobhāṭ -

Adverb -rakṣobhāṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria