Declension table of ?rakṣobhāṣDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | rakṣobhāṭ | rakṣobhāṣī | rakṣobhāṃṣi |
Vocative | rakṣobhāṭ | rakṣobhāṣī | rakṣobhāṃṣi |
Accusative | rakṣobhāṭ | rakṣobhāṣī | rakṣobhāṃṣi |
Instrumental | rakṣobhāṣā | rakṣobhāḍbhyām | rakṣobhāḍbhiḥ |
Dative | rakṣobhāṣe | rakṣobhāḍbhyām | rakṣobhāḍbhyaḥ |
Ablative | rakṣobhāṣaḥ | rakṣobhāḍbhyām | rakṣobhāḍbhyaḥ |
Genitive | rakṣobhāṣaḥ | rakṣobhāṣoḥ | rakṣobhāṣām |
Locative | rakṣobhāṣi | rakṣobhāṣoḥ | rakṣobhāṭsu |