Declension table of ?rakṣitvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | rakṣitvam | rakṣitve | rakṣitvāni |
Vocative | rakṣitva | rakṣitve | rakṣitvāni |
Accusative | rakṣitvam | rakṣitve | rakṣitvāni |
Instrumental | rakṣitvena | rakṣitvābhyām | rakṣitvaiḥ |
Dative | rakṣitvāya | rakṣitvābhyām | rakṣitvebhyaḥ |
Ablative | rakṣitvāt | rakṣitvābhyām | rakṣitvebhyaḥ |
Genitive | rakṣitvasya | rakṣitvayoḥ | rakṣitvānām |
Locative | rakṣitve | rakṣitvayoḥ | rakṣitveṣu |