Declension table of ?rajjūta

Deva

NeuterSingularDualPlural
Nominativerajjūtam rajjūte rajjūtāni
Vocativerajjūta rajjūte rajjūtāni
Accusativerajjūtam rajjūte rajjūtāni
Instrumentalrajjūtena rajjūtābhyām rajjūtaiḥ
Dativerajjūtāya rajjūtābhyām rajjūtebhyaḥ
Ablativerajjūtāt rajjūtābhyām rajjūtebhyaḥ
Genitiverajjūtasya rajjūtayoḥ rajjūtānām
Locativerajjūte rajjūtayoḥ rajjūteṣu

Compound rajjūta -

Adverb -rajjūtam -rajjūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria