Declension table of ?rajjūtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | rajjūtam | rajjūte | rajjūtāni |
Vocative | rajjūta | rajjūte | rajjūtāni |
Accusative | rajjūtam | rajjūte | rajjūtāni |
Instrumental | rajjūtena | rajjūtābhyām | rajjūtaiḥ |
Dative | rajjūtāya | rajjūtābhyām | rajjūtebhyaḥ |
Ablative | rajjūtāt | rajjūtābhyām | rajjūtebhyaḥ |
Genitive | rajjūtasya | rajjūtayoḥ | rajjūtānām |
Locative | rajjūte | rajjūtayoḥ | rajjūteṣu |