Declension table of ?rajatabhājanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | rajatabhājanam | rajatabhājane | rajatabhājanāni |
Vocative | rajatabhājana | rajatabhājane | rajatabhājanāni |
Accusative | rajatabhājanam | rajatabhājane | rajatabhājanāni |
Instrumental | rajatabhājanena | rajatabhājanābhyām | rajatabhājanaiḥ |
Dative | rajatabhājanāya | rajatabhājanābhyām | rajatabhājanebhyaḥ |
Ablative | rajatabhājanāt | rajatabhājanābhyām | rajatabhājanebhyaḥ |
Genitive | rajatabhājanasya | rajatabhājanayoḥ | rajatabhājanānām |
Locative | rajatabhājane | rajatabhājanayoḥ | rajatabhājaneṣu |