Declension table of ?rajasya

Deva

NeuterSingularDualPlural
Nominativerajasyam rajasye rajasyāni
Vocativerajasya rajasye rajasyāni
Accusativerajasyam rajasye rajasyāni
Instrumentalrajasyena rajasyābhyām rajasyaiḥ
Dativerajasyāya rajasyābhyām rajasyebhyaḥ
Ablativerajasyāt rajasyābhyām rajasyebhyaḥ
Genitiverajasyasya rajasyayoḥ rajasyānām
Locativerajasye rajasyayoḥ rajasyeṣu

Compound rajasya -

Adverb -rajasyam -rajasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria