Declension table of ?raharūḍhabhāvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | raharūḍhabhāvam | raharūḍhabhāve | raharūḍhabhāvāni |
Vocative | raharūḍhabhāva | raharūḍhabhāve | raharūḍhabhāvāni |
Accusative | raharūḍhabhāvam | raharūḍhabhāve | raharūḍhabhāvāni |
Instrumental | raharūḍhabhāvena | raharūḍhabhāvābhyām | raharūḍhabhāvaiḥ |
Dative | raharūḍhabhāvāya | raharūḍhabhāvābhyām | raharūḍhabhāvebhyaḥ |
Ablative | raharūḍhabhāvāt | raharūḍhabhāvābhyām | raharūḍhabhāvebhyaḥ |
Genitive | raharūḍhabhāvasya | raharūḍhabhāvayoḥ | raharūḍhabhāvānām |
Locative | raharūḍhabhāve | raharūḍhabhāvayoḥ | raharūḍhabhāveṣu |