Declension table of ?raghuvīracaritaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | raghuvīracaritam | raghuvīracarite | raghuvīracaritāni |
Vocative | raghuvīracarita | raghuvīracarite | raghuvīracaritāni |
Accusative | raghuvīracaritam | raghuvīracarite | raghuvīracaritāni |
Instrumental | raghuvīracaritena | raghuvīracaritābhyām | raghuvīracaritaiḥ |
Dative | raghuvīracaritāya | raghuvīracaritābhyām | raghuvīracaritebhyaḥ |
Ablative | raghuvīracaritāt | raghuvīracaritābhyām | raghuvīracaritebhyaḥ |
Genitive | raghuvīracaritasya | raghuvīracaritayoḥ | raghuvīracaritānām |
Locative | raghuvīracarite | raghuvīracaritayoḥ | raghuvīracariteṣu |