Declension table of ?raghuvīracarita

Deva

NeuterSingularDualPlural
Nominativeraghuvīracaritam raghuvīracarite raghuvīracaritāni
Vocativeraghuvīracarita raghuvīracarite raghuvīracaritāni
Accusativeraghuvīracaritam raghuvīracarite raghuvīracaritāni
Instrumentalraghuvīracaritena raghuvīracaritābhyām raghuvīracaritaiḥ
Dativeraghuvīracaritāya raghuvīracaritābhyām raghuvīracaritebhyaḥ
Ablativeraghuvīracaritāt raghuvīracaritābhyām raghuvīracaritebhyaḥ
Genitiveraghuvīracaritasya raghuvīracaritayoḥ raghuvīracaritānām
Locativeraghuvīracarite raghuvīracaritayoḥ raghuvīracariteṣu

Compound raghuvīracarita -

Adverb -raghuvīracaritam -raghuvīracaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria