Declension table of ?raghuṣyadDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | raghuṣyat | raghuṣyadī | raghuṣyandi |
Vocative | raghuṣyat | raghuṣyadī | raghuṣyandi |
Accusative | raghuṣyat | raghuṣyadī | raghuṣyandi |
Instrumental | raghuṣyadā | raghuṣyadbhyām | raghuṣyadbhiḥ |
Dative | raghuṣyade | raghuṣyadbhyām | raghuṣyadbhyaḥ |
Ablative | raghuṣyadaḥ | raghuṣyadbhyām | raghuṣyadbhyaḥ |
Genitive | raghuṣyadaḥ | raghuṣyadoḥ | raghuṣyadām |
Locative | raghuṣyadi | raghuṣyadoḥ | raghuṣyatsu |