Declension table of ?raghuṣyad

Deva

NeuterSingularDualPlural
Nominativeraghuṣyat raghuṣyadī raghuṣyandi
Vocativeraghuṣyat raghuṣyadī raghuṣyandi
Accusativeraghuṣyat raghuṣyadī raghuṣyandi
Instrumentalraghuṣyadā raghuṣyadbhyām raghuṣyadbhiḥ
Dativeraghuṣyade raghuṣyadbhyām raghuṣyadbhyaḥ
Ablativeraghuṣyadaḥ raghuṣyadbhyām raghuṣyadbhyaḥ
Genitiveraghuṣyadaḥ raghuṣyadoḥ raghuṣyadām
Locativeraghuṣyadi raghuṣyadoḥ raghuṣyatsu

Compound raghuṣyat -

Adverb -raghuṣyat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria