Declension table of ?raṅgaplutalakṣaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | raṅgaplutalakṣaṇam | raṅgaplutalakṣaṇe | raṅgaplutalakṣaṇāni |
Vocative | raṅgaplutalakṣaṇa | raṅgaplutalakṣaṇe | raṅgaplutalakṣaṇāni |
Accusative | raṅgaplutalakṣaṇam | raṅgaplutalakṣaṇe | raṅgaplutalakṣaṇāni |
Instrumental | raṅgaplutalakṣaṇena | raṅgaplutalakṣaṇābhyām | raṅgaplutalakṣaṇaiḥ |
Dative | raṅgaplutalakṣaṇāya | raṅgaplutalakṣaṇābhyām | raṅgaplutalakṣaṇebhyaḥ |
Ablative | raṅgaplutalakṣaṇāt | raṅgaplutalakṣaṇābhyām | raṅgaplutalakṣaṇebhyaḥ |
Genitive | raṅgaplutalakṣaṇasya | raṅgaplutalakṣaṇayoḥ | raṅgaplutalakṣaṇānām |
Locative | raṅgaplutalakṣaṇe | raṅgaplutalakṣaṇayoḥ | raṅgaplutalakṣaṇeṣu |