Declension table of ?rāśikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | rāśikam | rāśike | rāśikāni |
Vocative | rāśika | rāśike | rāśikāni |
Accusative | rāśikam | rāśike | rāśikāni |
Instrumental | rāśikena | rāśikābhyām | rāśikaiḥ |
Dative | rāśikāya | rāśikābhyām | rāśikebhyaḥ |
Ablative | rāśikāt | rāśikābhyām | rāśikebhyaḥ |
Genitive | rāśikasya | rāśikayoḥ | rāśikānām |
Locative | rāśike | rāśikayoḥ | rāśikeṣu |