Declension table of ?rājavṛttaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | rājavṛttam | rājavṛtte | rājavṛttāni |
Vocative | rājavṛtta | rājavṛtte | rājavṛttāni |
Accusative | rājavṛttam | rājavṛtte | rājavṛttāni |
Instrumental | rājavṛttena | rājavṛttābhyām | rājavṛttaiḥ |
Dative | rājavṛttāya | rājavṛttābhyām | rājavṛttebhyaḥ |
Ablative | rājavṛttāt | rājavṛttābhyām | rājavṛttebhyaḥ |
Genitive | rājavṛttasya | rājavṛttayoḥ | rājavṛttānām |
Locative | rājavṛtte | rājavṛttayoḥ | rājavṛtteṣu |