Declension table of ?rājakarmanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | rājakarma | rājakarmaṇī | rājakarmāṇi |
Vocative | rājakarman rājakarma | rājakarmaṇī | rājakarmāṇi |
Accusative | rājakarma | rājakarmaṇī | rājakarmāṇi |
Instrumental | rājakarmaṇā | rājakarmabhyām | rājakarmabhiḥ |
Dative | rājakarmaṇe | rājakarmabhyām | rājakarmabhyaḥ |
Ablative | rājakarmaṇaḥ | rājakarmabhyām | rājakarmabhyaḥ |
Genitive | rājakarmaṇaḥ | rājakarmaṇoḥ | rājakarmaṇām |
Locative | rājakarmaṇi | rājakarmaṇoḥ | rājakarmasu |