Declension table of ?rājabhūyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | rājabhūyam | rājabhūye | rājabhūyāni |
Vocative | rājabhūya | rājabhūye | rājabhūyāni |
Accusative | rājabhūyam | rājabhūye | rājabhūyāni |
Instrumental | rājabhūyena | rājabhūyābhyām | rājabhūyaiḥ |
Dative | rājabhūyāya | rājabhūyābhyām | rājabhūyebhyaḥ |
Ablative | rājabhūyāt | rājabhūyābhyām | rājabhūyebhyaḥ |
Genitive | rājabhūyasya | rājabhūyayoḥ | rājabhūyānām |
Locative | rājabhūye | rājabhūyayoḥ | rājabhūyeṣu |