Declension table of ?rādhānurādhīya

Deva

NeuterSingularDualPlural
Nominativerādhānurādhīyam rādhānurādhīye rādhānurādhīyāni
Vocativerādhānurādhīya rādhānurādhīye rādhānurādhīyāni
Accusativerādhānurādhīyam rādhānurādhīye rādhānurādhīyāni
Instrumentalrādhānurādhīyena rādhānurādhīyābhyām rādhānurādhīyaiḥ
Dativerādhānurādhīyāya rādhānurādhīyābhyām rādhānurādhīyebhyaḥ
Ablativerādhānurādhīyāt rādhānurādhīyābhyām rādhānurādhīyebhyaḥ
Genitiverādhānurādhīyasya rādhānurādhīyayoḥ rādhānurādhīyānām
Locativerādhānurādhīye rādhānurādhīyayoḥ rādhānurādhīyeṣu

Compound rādhānurādhīya -

Adverb -rādhānurādhīyam -rādhānurādhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria