Declension table of ?pūtikāṣṭhakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pūtikāṣṭhakam | pūtikāṣṭhake | pūtikāṣṭhakāni |
Vocative | pūtikāṣṭhaka | pūtikāṣṭhake | pūtikāṣṭhakāni |
Accusative | pūtikāṣṭhakam | pūtikāṣṭhake | pūtikāṣṭhakāni |
Instrumental | pūtikāṣṭhakena | pūtikāṣṭhakābhyām | pūtikāṣṭhakaiḥ |
Dative | pūtikāṣṭhakāya | pūtikāṣṭhakābhyām | pūtikāṣṭhakebhyaḥ |
Ablative | pūtikāṣṭhakāt | pūtikāṣṭhakābhyām | pūtikāṣṭhakebhyaḥ |
Genitive | pūtikāṣṭhakasya | pūtikāṣṭhakayoḥ | pūtikāṣṭhakānām |
Locative | pūtikāṣṭhake | pūtikāṣṭhakayoḥ | pūtikāṣṭhakeṣu |