Declension table of ?pūrvopapannaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pūrvopapannam | pūrvopapanne | pūrvopapannāni |
Vocative | pūrvopapanna | pūrvopapanne | pūrvopapannāni |
Accusative | pūrvopapannam | pūrvopapanne | pūrvopapannāni |
Instrumental | pūrvopapannena | pūrvopapannābhyām | pūrvopapannaiḥ |
Dative | pūrvopapannāya | pūrvopapannābhyām | pūrvopapannebhyaḥ |
Ablative | pūrvopapannāt | pūrvopapannābhyām | pūrvopapannebhyaḥ |
Genitive | pūrvopapannasya | pūrvopapannayoḥ | pūrvopapannānām |
Locative | pūrvopapanne | pūrvopapannayoḥ | pūrvopapanneṣu |