Declension table of ?pūrvāgnivahanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pūrvāgnivahanam | pūrvāgnivahane | pūrvāgnivahanāni |
Vocative | pūrvāgnivahana | pūrvāgnivahane | pūrvāgnivahanāni |
Accusative | pūrvāgnivahanam | pūrvāgnivahane | pūrvāgnivahanāni |
Instrumental | pūrvāgnivahanena | pūrvāgnivahanābhyām | pūrvāgnivahanaiḥ |
Dative | pūrvāgnivahanāya | pūrvāgnivahanābhyām | pūrvāgnivahanebhyaḥ |
Ablative | pūrvāgnivahanāt | pūrvāgnivahanābhyām | pūrvāgnivahanebhyaḥ |
Genitive | pūrvāgnivahanasya | pūrvāgnivahanayoḥ | pūrvāgnivahanānām |
Locative | pūrvāgnivahane | pūrvāgnivahanayoḥ | pūrvāgnivahaneṣu |