Declension table of ?pūjāvatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pūjāvat | pūjāvantī pūjāvatī | pūjāvanti |
Vocative | pūjāvat | pūjāvantī pūjāvatī | pūjāvanti |
Accusative | pūjāvat | pūjāvantī pūjāvatī | pūjāvanti |
Instrumental | pūjāvatā | pūjāvadbhyām | pūjāvadbhiḥ |
Dative | pūjāvate | pūjāvadbhyām | pūjāvadbhyaḥ |
Ablative | pūjāvataḥ | pūjāvadbhyām | pūjāvadbhyaḥ |
Genitive | pūjāvataḥ | pūjāvatoḥ | pūjāvatām |
Locative | pūjāvati | pūjāvatoḥ | pūjāvatsu |