Declension table of ?purvaṇīkaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | purvaṇīkam | purvaṇīke | purvaṇīkāni |
Vocative | purvaṇīka | purvaṇīke | purvaṇīkāni |
Accusative | purvaṇīkam | purvaṇīke | purvaṇīkāni |
Instrumental | purvaṇīkena | purvaṇīkābhyām | purvaṇīkaiḥ |
Dative | purvaṇīkāya | purvaṇīkābhyām | purvaṇīkebhyaḥ |
Ablative | purvaṇīkāt | purvaṇīkābhyām | purvaṇīkebhyaḥ |
Genitive | purvaṇīkasya | purvaṇīkayoḥ | purvaṇīkānām |
Locative | purvaṇīke | purvaṇīkayoḥ | purvaṇīkeṣu |