Declension table of ?puruṣottamatīrthaprayogatattvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | puruṣottamatīrthaprayogatattvam | puruṣottamatīrthaprayogatattve | puruṣottamatīrthaprayogatattvāni |
Vocative | puruṣottamatīrthaprayogatattva | puruṣottamatīrthaprayogatattve | puruṣottamatīrthaprayogatattvāni |
Accusative | puruṣottamatīrthaprayogatattvam | puruṣottamatīrthaprayogatattve | puruṣottamatīrthaprayogatattvāni |
Instrumental | puruṣottamatīrthaprayogatattvena | puruṣottamatīrthaprayogatattvābhyām | puruṣottamatīrthaprayogatattvaiḥ |
Dative | puruṣottamatīrthaprayogatattvāya | puruṣottamatīrthaprayogatattvābhyām | puruṣottamatīrthaprayogatattvebhyaḥ |
Ablative | puruṣottamatīrthaprayogatattvāt | puruṣottamatīrthaprayogatattvābhyām | puruṣottamatīrthaprayogatattvebhyaḥ |
Genitive | puruṣottamatīrthaprayogatattvasya | puruṣottamatīrthaprayogatattvayoḥ | puruṣottamatīrthaprayogatattvānām |
Locative | puruṣottamatīrthaprayogatattve | puruṣottamatīrthaprayogatattvayoḥ | puruṣottamatīrthaprayogatattveṣu |