Declension table of ?puruṣoktikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | puruṣoktikam | puruṣoktike | puruṣoktikāni |
Vocative | puruṣoktika | puruṣoktike | puruṣoktikāni |
Accusative | puruṣoktikam | puruṣoktike | puruṣoktikāni |
Instrumental | puruṣoktikena | puruṣoktikābhyām | puruṣoktikaiḥ |
Dative | puruṣoktikāya | puruṣoktikābhyām | puruṣoktikebhyaḥ |
Ablative | puruṣoktikāt | puruṣoktikābhyām | puruṣoktikebhyaḥ |
Genitive | puruṣoktikasya | puruṣoktikayoḥ | puruṣoktikānām |
Locative | puruṣoktike | puruṣoktikayoḥ | puruṣoktikeṣu |