Declension table of ?puruṣavarjitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | puruṣavarjitam | puruṣavarjite | puruṣavarjitāni |
Vocative | puruṣavarjita | puruṣavarjite | puruṣavarjitāni |
Accusative | puruṣavarjitam | puruṣavarjite | puruṣavarjitāni |
Instrumental | puruṣavarjitena | puruṣavarjitābhyām | puruṣavarjitaiḥ |
Dative | puruṣavarjitāya | puruṣavarjitābhyām | puruṣavarjitebhyaḥ |
Ablative | puruṣavarjitāt | puruṣavarjitābhyām | puruṣavarjitebhyaḥ |
Genitive | puruṣavarjitasya | puruṣavarjitayoḥ | puruṣavarjitānām |
Locative | puruṣavarjite | puruṣavarjitayoḥ | puruṣavarjiteṣu |