Declension table of ?puruṣatejasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | puruṣatejaḥ | puruṣatejasī | puruṣatejāṃsi |
Vocative | puruṣatejaḥ | puruṣatejasī | puruṣatejāṃsi |
Accusative | puruṣatejaḥ | puruṣatejasī | puruṣatejāṃsi |
Instrumental | puruṣatejasā | puruṣatejobhyām | puruṣatejobhiḥ |
Dative | puruṣatejase | puruṣatejobhyām | puruṣatejobhyaḥ |
Ablative | puruṣatejasaḥ | puruṣatejobhyām | puruṣatejobhyaḥ |
Genitive | puruṣatejasaḥ | puruṣatejasoḥ | puruṣatejasām |
Locative | puruṣatejasi | puruṣatejasoḥ | puruṣatejaḥsu |