Declension table of ?puruṣasūktavidhānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | puruṣasūktavidhānam | puruṣasūktavidhāne | puruṣasūktavidhānāni |
Vocative | puruṣasūktavidhāna | puruṣasūktavidhāne | puruṣasūktavidhānāni |
Accusative | puruṣasūktavidhānam | puruṣasūktavidhāne | puruṣasūktavidhānāni |
Instrumental | puruṣasūktavidhānena | puruṣasūktavidhānābhyām | puruṣasūktavidhānaiḥ |
Dative | puruṣasūktavidhānāya | puruṣasūktavidhānābhyām | puruṣasūktavidhānebhyaḥ |
Ablative | puruṣasūktavidhānāt | puruṣasūktavidhānābhyām | puruṣasūktavidhānebhyaḥ |
Genitive | puruṣasūktavidhānasya | puruṣasūktavidhānayoḥ | puruṣasūktavidhānānām |
Locative | puruṣasūktavidhāne | puruṣasūktavidhānayoḥ | puruṣasūktavidhāneṣu |