Declension table of ?puruṣasāmudrikalakṣaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | puruṣasāmudrikalakṣaṇam | puruṣasāmudrikalakṣaṇe | puruṣasāmudrikalakṣaṇāni |
Vocative | puruṣasāmudrikalakṣaṇa | puruṣasāmudrikalakṣaṇe | puruṣasāmudrikalakṣaṇāni |
Accusative | puruṣasāmudrikalakṣaṇam | puruṣasāmudrikalakṣaṇe | puruṣasāmudrikalakṣaṇāni |
Instrumental | puruṣasāmudrikalakṣaṇena | puruṣasāmudrikalakṣaṇābhyām | puruṣasāmudrikalakṣaṇaiḥ |
Dative | puruṣasāmudrikalakṣaṇāya | puruṣasāmudrikalakṣaṇābhyām | puruṣasāmudrikalakṣaṇebhyaḥ |
Ablative | puruṣasāmudrikalakṣaṇāt | puruṣasāmudrikalakṣaṇābhyām | puruṣasāmudrikalakṣaṇebhyaḥ |
Genitive | puruṣasāmudrikalakṣaṇasya | puruṣasāmudrikalakṣaṇayoḥ | puruṣasāmudrikalakṣaṇānām |
Locative | puruṣasāmudrikalakṣaṇe | puruṣasāmudrikalakṣaṇayoḥ | puruṣasāmudrikalakṣaṇeṣu |