Declension table of ?puruṣarūpakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | puruṣarūpakam | puruṣarūpake | puruṣarūpakāṇi |
Vocative | puruṣarūpaka | puruṣarūpake | puruṣarūpakāṇi |
Accusative | puruṣarūpakam | puruṣarūpake | puruṣarūpakāṇi |
Instrumental | puruṣarūpakeṇa | puruṣarūpakābhyām | puruṣarūpakaiḥ |
Dative | puruṣarūpakāya | puruṣarūpakābhyām | puruṣarūpakebhyaḥ |
Ablative | puruṣarūpakāt | puruṣarūpakābhyām | puruṣarūpakebhyaḥ |
Genitive | puruṣarūpakasya | puruṣarūpakayoḥ | puruṣarūpakāṇām |
Locative | puruṣarūpake | puruṣarūpakayoḥ | puruṣarūpakeṣu |