Declension table of ?puruṣagandhiDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | puruṣagandhi | puruṣagandhinī | puruṣagandhīni |
Vocative | puruṣagandhi | puruṣagandhinī | puruṣagandhīni |
Accusative | puruṣagandhi | puruṣagandhinī | puruṣagandhīni |
Instrumental | puruṣagandhinā | puruṣagandhibhyām | puruṣagandhibhiḥ |
Dative | puruṣagandhine | puruṣagandhibhyām | puruṣagandhibhyaḥ |
Ablative | puruṣagandhinaḥ | puruṣagandhibhyām | puruṣagandhibhyaḥ |
Genitive | puruṣagandhinaḥ | puruṣagandhinoḥ | puruṣagandhīnām |
Locative | puruṣagandhini | puruṣagandhinoḥ | puruṣagandhiṣu |