Declension table of ?puruṣāyataDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | puruṣāyatam | puruṣāyate | puruṣāyatāni |
Vocative | puruṣāyata | puruṣāyate | puruṣāyatāni |
Accusative | puruṣāyatam | puruṣāyate | puruṣāyatāni |
Instrumental | puruṣāyatena | puruṣāyatābhyām | puruṣāyataiḥ |
Dative | puruṣāyatāya | puruṣāyatābhyām | puruṣāyatebhyaḥ |
Ablative | puruṣāyatāt | puruṣāyatābhyām | puruṣāyatebhyaḥ |
Genitive | puruṣāyatasya | puruṣāyatayoḥ | puruṣāyatānām |
Locative | puruṣāyate | puruṣāyatayoḥ | puruṣāyateṣu |