Declension table of ?puruṣāyata

Deva

NeuterSingularDualPlural
Nominativepuruṣāyatam puruṣāyate puruṣāyatāni
Vocativepuruṣāyata puruṣāyate puruṣāyatāni
Accusativepuruṣāyatam puruṣāyate puruṣāyatāni
Instrumentalpuruṣāyatena puruṣāyatābhyām puruṣāyataiḥ
Dativepuruṣāyatāya puruṣāyatābhyām puruṣāyatebhyaḥ
Ablativepuruṣāyatāt puruṣāyatābhyām puruṣāyatebhyaḥ
Genitivepuruṣāyatasya puruṣāyatayoḥ puruṣāyatānām
Locativepuruṣāyate puruṣāyatayoḥ puruṣāyateṣu

Compound puruṣāyata -

Adverb -puruṣāyatam -puruṣāyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria