Declension table of ?puruṇīthaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | puruṇītham | puruṇīthe | puruṇīthāni |
Vocative | puruṇītha | puruṇīthe | puruṇīthāni |
Accusative | puruṇītham | puruṇīthe | puruṇīthāni |
Instrumental | puruṇīthena | puruṇīthābhyām | puruṇīthaiḥ |
Dative | puruṇīthāya | puruṇīthābhyām | puruṇīthebhyaḥ |
Ablative | puruṇīthāt | puruṇīthābhyām | puruṇīthebhyaḥ |
Genitive | puruṇīthasya | puruṇīthayoḥ | puruṇīthānām |
Locative | puruṇīthe | puruṇīthayoḥ | puruṇītheṣu |