Declension table of ?purīṣavāhana

Deva

NeuterSingularDualPlural
Nominativepurīṣavāhanam purīṣavāhane purīṣavāhanāni
Vocativepurīṣavāhana purīṣavāhane purīṣavāhanāni
Accusativepurīṣavāhanam purīṣavāhane purīṣavāhanāni
Instrumentalpurīṣavāhanena purīṣavāhanābhyām purīṣavāhanaiḥ
Dativepurīṣavāhanāya purīṣavāhanābhyām purīṣavāhanebhyaḥ
Ablativepurīṣavāhanāt purīṣavāhanābhyām purīṣavāhanebhyaḥ
Genitivepurīṣavāhanasya purīṣavāhanayoḥ purīṣavāhanānām
Locativepurīṣavāhane purīṣavāhanayoḥ purīṣavāhaneṣu

Compound purīṣavāhana -

Adverb -purīṣavāhanam -purīṣavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria