Declension table of ?purīṣabhedinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | purīṣabhedi | purīṣabhedinī | purīṣabhedīni |
Vocative | purīṣabhedin purīṣabhedi | purīṣabhedinī | purīṣabhedīni |
Accusative | purīṣabhedi | purīṣabhedinī | purīṣabhedīni |
Instrumental | purīṣabhedinā | purīṣabhedibhyām | purīṣabhedibhiḥ |
Dative | purīṣabhedine | purīṣabhedibhyām | purīṣabhedibhyaḥ |
Ablative | purīṣabhedinaḥ | purīṣabhedibhyām | purīṣabhedibhyaḥ |
Genitive | purīṣabhedinaḥ | purīṣabhedinoḥ | purīṣabhedinām |
Locative | purīṣabhedini | purīṣabhedinoḥ | purīṣabhediṣu |