Declension table of ?purīṣaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | purīṣaṇam | purīṣaṇe | purīṣaṇāni |
Vocative | purīṣaṇa | purīṣaṇe | purīṣaṇāni |
Accusative | purīṣaṇam | purīṣaṇe | purīṣaṇāni |
Instrumental | purīṣaṇena | purīṣaṇābhyām | purīṣaṇaiḥ |
Dative | purīṣaṇāya | purīṣaṇābhyām | purīṣaṇebhyaḥ |
Ablative | purīṣaṇāt | purīṣaṇābhyām | purīṣaṇebhyaḥ |
Genitive | purīṣaṇasya | purīṣaṇayoḥ | purīṣaṇānām |
Locative | purīṣaṇe | purīṣaṇayoḥ | purīṣaṇeṣu |