Declension table of ?purastādgranthiDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | purastādgranthi | purastādgranthinī | purastādgranthīni |
Vocative | purastādgranthi | purastādgranthinī | purastādgranthīni |
Accusative | purastādgranthi | purastādgranthinī | purastādgranthīni |
Instrumental | purastādgranthinā | purastādgranthibhyām | purastādgranthibhiḥ |
Dative | purastādgranthine | purastādgranthibhyām | purastādgranthibhyaḥ |
Ablative | purastādgranthinaḥ | purastādgranthibhyām | purastādgranthibhyaḥ |
Genitive | purastādgranthinaḥ | purastādgranthinoḥ | purastādgranthīnām |
Locative | purastādgranthini | purastādgranthinoḥ | purastādgranthiṣu |