Declension table of ?purāṇadṛṣṭāntaśatakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | purāṇadṛṣṭāntaśatakam | purāṇadṛṣṭāntaśatake | purāṇadṛṣṭāntaśatakāni |
Vocative | purāṇadṛṣṭāntaśataka | purāṇadṛṣṭāntaśatake | purāṇadṛṣṭāntaśatakāni |
Accusative | purāṇadṛṣṭāntaśatakam | purāṇadṛṣṭāntaśatake | purāṇadṛṣṭāntaśatakāni |
Instrumental | purāṇadṛṣṭāntaśatakena | purāṇadṛṣṭāntaśatakābhyām | purāṇadṛṣṭāntaśatakaiḥ |
Dative | purāṇadṛṣṭāntaśatakāya | purāṇadṛṣṭāntaśatakābhyām | purāṇadṛṣṭāntaśatakebhyaḥ |
Ablative | purāṇadṛṣṭāntaśatakāt | purāṇadṛṣṭāntaśatakābhyām | purāṇadṛṣṭāntaśatakebhyaḥ |
Genitive | purāṇadṛṣṭāntaśatakasya | purāṇadṛṣṭāntaśatakayoḥ | purāṇadṛṣṭāntaśatakānām |
Locative | purāṇadṛṣṭāntaśatake | purāṇadṛṣṭāntaśatakayoḥ | purāṇadṛṣṭāntaśatakeṣu |