Declension table of ?punarupanayanavidhāna

Deva

NeuterSingularDualPlural
Nominativepunarupanayanavidhānam punarupanayanavidhāne punarupanayanavidhānāni
Vocativepunarupanayanavidhāna punarupanayanavidhāne punarupanayanavidhānāni
Accusativepunarupanayanavidhānam punarupanayanavidhāne punarupanayanavidhānāni
Instrumentalpunarupanayanavidhānena punarupanayanavidhānābhyām punarupanayanavidhānaiḥ
Dativepunarupanayanavidhānāya punarupanayanavidhānābhyām punarupanayanavidhānebhyaḥ
Ablativepunarupanayanavidhānāt punarupanayanavidhānābhyām punarupanayanavidhānebhyaḥ
Genitivepunarupanayanavidhānasya punarupanayanavidhānayoḥ punarupanayanavidhānānām
Locativepunarupanayanavidhāne punarupanayanavidhānayoḥ punarupanayanavidhāneṣu

Compound punarupanayanavidhāna -

Adverb -punarupanayanavidhānam -punarupanayanavidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria