Declension table of ?pucchalakṣaṇavivecanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pucchalakṣaṇavivecanam | pucchalakṣaṇavivecane | pucchalakṣaṇavivecanāni |
Vocative | pucchalakṣaṇavivecana | pucchalakṣaṇavivecane | pucchalakṣaṇavivecanāni |
Accusative | pucchalakṣaṇavivecanam | pucchalakṣaṇavivecane | pucchalakṣaṇavivecanāni |
Instrumental | pucchalakṣaṇavivecanena | pucchalakṣaṇavivecanābhyām | pucchalakṣaṇavivecanaiḥ |
Dative | pucchalakṣaṇavivecanāya | pucchalakṣaṇavivecanābhyām | pucchalakṣaṇavivecanebhyaḥ |
Ablative | pucchalakṣaṇavivecanāt | pucchalakṣaṇavivecanābhyām | pucchalakṣaṇavivecanebhyaḥ |
Genitive | pucchalakṣaṇavivecanasya | pucchalakṣaṇavivecanayoḥ | pucchalakṣaṇavivecanānām |
Locative | pucchalakṣaṇavivecane | pucchalakṣaṇavivecanayoḥ | pucchalakṣaṇavivecaneṣu |