Declension table of ?puṣpavanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | puṣpavanam | puṣpavane | puṣpavanāni |
Vocative | puṣpavana | puṣpavane | puṣpavanāni |
Accusative | puṣpavanam | puṣpavane | puṣpavanāni |
Instrumental | puṣpavanena | puṣpavanābhyām | puṣpavanaiḥ |
Dative | puṣpavanāya | puṣpavanābhyām | puṣpavanebhyaḥ |
Ablative | puṣpavanāt | puṣpavanābhyām | puṣpavanebhyaḥ |
Genitive | puṣpavanasya | puṣpavanayoḥ | puṣpavanānām |
Locative | puṣpavane | puṣpavanayoḥ | puṣpavaneṣu |