Declension table of ?puṣpaphalavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | puṣpaphalavat | puṣpaphalavantī puṣpaphalavatī | puṣpaphalavanti |
Vocative | puṣpaphalavat | puṣpaphalavantī puṣpaphalavatī | puṣpaphalavanti |
Accusative | puṣpaphalavat | puṣpaphalavantī puṣpaphalavatī | puṣpaphalavanti |
Instrumental | puṣpaphalavatā | puṣpaphalavadbhyām | puṣpaphalavadbhiḥ |
Dative | puṣpaphalavate | puṣpaphalavadbhyām | puṣpaphalavadbhyaḥ |
Ablative | puṣpaphalavataḥ | puṣpaphalavadbhyām | puṣpaphalavadbhyaḥ |
Genitive | puṣpaphalavataḥ | puṣpaphalavatoḥ | puṣpaphalavatām |
Locative | puṣpaphalavati | puṣpaphalavatoḥ | puṣpaphalavatsu |