Declension table of ?puṣpadāmanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | puṣpadāma | puṣpadāmnī | puṣpadāmāni |
Vocative | puṣpadāman puṣpadāma | puṣpadāmnī | puṣpadāmāni |
Accusative | puṣpadāma | puṣpadāmnī | puṣpadāmāni |
Instrumental | puṣpadāmnā | puṣpadāmabhyām | puṣpadāmabhiḥ |
Dative | puṣpadāmne | puṣpadāmabhyām | puṣpadāmabhyaḥ |
Ablative | puṣpadāmnaḥ | puṣpadāmabhyām | puṣpadāmabhyaḥ |
Genitive | puṣpadāmnaḥ | puṣpadāmnoḥ | puṣpadāmnām |
Locative | puṣpadāmni puṣpadāmani | puṣpadāmnoḥ | puṣpadāmasu |