Declension table of ?puṣpāñjanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | puṣpāñjanam | puṣpāñjane | puṣpāñjanāni |
Vocative | puṣpāñjana | puṣpāñjane | puṣpāñjanāni |
Accusative | puṣpāñjanam | puṣpāñjane | puṣpāñjanāni |
Instrumental | puṣpāñjanena | puṣpāñjanābhyām | puṣpāñjanaiḥ |
Dative | puṣpāñjanāya | puṣpāñjanābhyām | puṣpāñjanebhyaḥ |
Ablative | puṣpāñjanāt | puṣpāñjanābhyām | puṣpāñjanebhyaḥ |
Genitive | puṣpāñjanasya | puṣpāñjanayoḥ | puṣpāñjanānām |
Locative | puṣpāñjane | puṣpāñjanayoḥ | puṣpāñjaneṣu |