Declension table of ?puṣkaramūlakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | puṣkaramūlakam | puṣkaramūlake | puṣkaramūlakāni |
Vocative | puṣkaramūlaka | puṣkaramūlake | puṣkaramūlakāni |
Accusative | puṣkaramūlakam | puṣkaramūlake | puṣkaramūlakāni |
Instrumental | puṣkaramūlakena | puṣkaramūlakābhyām | puṣkaramūlakaiḥ |
Dative | puṣkaramūlakāya | puṣkaramūlakābhyām | puṣkaramūlakebhyaḥ |
Ablative | puṣkaramūlakāt | puṣkaramūlakābhyām | puṣkaramūlakebhyaḥ |
Genitive | puṣkaramūlakasya | puṣkaramūlakayoḥ | puṣkaramūlakānām |
Locative | puṣkaramūlake | puṣkaramūlakayoḥ | puṣkaramūlakeṣu |