Declension table of ?puṣṭiśrāddhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | puṣṭiśrāddham | puṣṭiśrāddhe | puṣṭiśrāddhāni |
Vocative | puṣṭiśrāddha | puṣṭiśrāddhe | puṣṭiśrāddhāni |
Accusative | puṣṭiśrāddham | puṣṭiśrāddhe | puṣṭiśrāddhāni |
Instrumental | puṣṭiśrāddhena | puṣṭiśrāddhābhyām | puṣṭiśrāddhaiḥ |
Dative | puṣṭiśrāddhāya | puṣṭiśrāddhābhyām | puṣṭiśrāddhebhyaḥ |
Ablative | puṣṭiśrāddhāt | puṣṭiśrāddhābhyām | puṣṭiśrāddhebhyaḥ |
Genitive | puṣṭiśrāddhasya | puṣṭiśrāddhayoḥ | puṣṭiśrāddhānām |
Locative | puṣṭiśrāddhe | puṣṭiśrāddhayoḥ | puṣṭiśrāddheṣu |