Declension table of ?puṣṭāvatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | puṣṭāvat | puṣṭāvantī puṣṭāvatī | puṣṭāvanti |
Vocative | puṣṭāvat | puṣṭāvantī puṣṭāvatī | puṣṭāvanti |
Accusative | puṣṭāvat | puṣṭāvantī puṣṭāvatī | puṣṭāvanti |
Instrumental | puṣṭāvatā | puṣṭāvadbhyām | puṣṭāvadbhiḥ |
Dative | puṣṭāvate | puṣṭāvadbhyām | puṣṭāvadbhyaḥ |
Ablative | puṣṭāvataḥ | puṣṭāvadbhyām | puṣṭāvadbhyaḥ |
Genitive | puṣṭāvataḥ | puṣṭāvatoḥ | puṣṭāvatām |
Locative | puṣṭāvati | puṣṭāvatoḥ | puṣṭāvatsu |