Declension table of ?puṇyavāgbuddhikarminDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | puṇyavāgbuddhikarmi | puṇyavāgbuddhikarmiṇī | puṇyavāgbuddhikarmīṇi |
Vocative | puṇyavāgbuddhikarmin puṇyavāgbuddhikarmi | puṇyavāgbuddhikarmiṇī | puṇyavāgbuddhikarmīṇi |
Accusative | puṇyavāgbuddhikarmi | puṇyavāgbuddhikarmiṇī | puṇyavāgbuddhikarmīṇi |
Instrumental | puṇyavāgbuddhikarmiṇā | puṇyavāgbuddhikarmibhyām | puṇyavāgbuddhikarmibhiḥ |
Dative | puṇyavāgbuddhikarmiṇe | puṇyavāgbuddhikarmibhyām | puṇyavāgbuddhikarmibhyaḥ |
Ablative | puṇyavāgbuddhikarmiṇaḥ | puṇyavāgbuddhikarmibhyām | puṇyavāgbuddhikarmibhyaḥ |
Genitive | puṇyavāgbuddhikarmiṇaḥ | puṇyavāgbuddhikarmiṇoḥ | puṇyavāgbuddhikarmiṇām |
Locative | puṇyavāgbuddhikarmiṇi | puṇyavāgbuddhikarmiṇoḥ | puṇyavāgbuddhikarmiṣu |