Declension table of ?puṇyakavrataDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | puṇyakavratam | puṇyakavrate | puṇyakavratāni |
Vocative | puṇyakavrata | puṇyakavrate | puṇyakavratāni |
Accusative | puṇyakavratam | puṇyakavrate | puṇyakavratāni |
Instrumental | puṇyakavratena | puṇyakavratābhyām | puṇyakavrataiḥ |
Dative | puṇyakavratāya | puṇyakavratābhyām | puṇyakavratebhyaḥ |
Ablative | puṇyakavratāt | puṇyakavratābhyām | puṇyakavratebhyaḥ |
Genitive | puṇyakavratasya | puṇyakavratayoḥ | puṇyakavratānām |
Locative | puṇyakavrate | puṇyakavratayoḥ | puṇyakavrateṣu |